SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ . (९१) सन् । श्वस्यात् । श्वसिता । श्वसिष्यति । अश्वसिष्यत् । अश्वसीत्। जक्षक भक्षहसनयोः । जक्षिति जक्षितः जक्षति । जक्षिषि जक्षिथः जक्षिथ । जक्षिमि जक्षिवः जक्षिमः। जक्ष्यात् । जक्षितु । अनक्षत् , अजक्षीत् अजक्षिताम् । द्वयुक्तजक्षपञ्चतः । ४ । २ । ९३ । द्वयुक्तात् जक्षादिपञ्चकाच्च धातोः परस्य शितोऽवितोऽनः पुस भवति । अजक्षुः । अजक्षः, अनक्षीः अनक्षितम् अजक्षित । अनक्षम् अजक्षिव अमक्षिम । जजक्ष । जक्ष्यात् । जक्षिता। जक्षिष्यति । अजक्षिष्यत् । अजक्षीत् । दरिद्राक् दुर्गतो. दरिद्राति । इर्दरिद्रः । ४ । २ । ९८॥ .. दरिद्रो व्यञ्जनादौ शित्यवित्यात इर्भवति । दरिद्रितः । . .. नश्चातः । ४ । २ । ९६ । द्वयुक्तनक्षपञ्चतः भाप्रत्ययस्य चातः शित्यविति परे लुग् भवति । अन्तो नो लुक् । ४ । २ । ९४। द्वयुक्तजक्षपञ्चकात् परस्य शितोऽवितोऽन्तो नो लुगू भवति। दरिद्रति । दरिद्रासि दरिद्रिथः दरिद्रिथ । दरिद्रामि दरिद्रिवः रिद्रिमः । दरिद्रियात् । दरिद्रातु । अदरिद्रात् अदरिद्रि
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy