________________
मिथग् मेधाहिंसयोः । मेथग संगमे च । चदेग याचने । ओबुन्दगू निशामने । बुन्दते। बुन्दति । बुन्देत । बुबुन्द । बुबुन्दे । बुद्यात् । बुन्दिषीष्ट । अबुदत् , अबुन्दीत् । अबुन्दिष्ट । णिदृग् णेदगं कुत्सासन्निकर्षयोः । मिदृग् मेदग मेधाहिंसयो. । मेधृग् संगमे च। बुधृग् बोधने । बोधति । बोधते । बुबोध । बुबुधे । अबुधत् । अबोधीत् । अबोधिष्ट । खनूग् अवदारणे । खनति। खनते। चखान 'गमहन-' चख्नतुः चख्नुः चख्ने चख्नाते चख्निरे ।
ये नवा । ४।२।६२। खनिसनिननां ये क्ङिति परे आः भवति । खायात्', ख. न्यात् । खनिता । खनिष्यते । अखनिष्यत । अखानीत्, अख. नीत् । अखनिष्ट । शपीं आक्रोशे। शपति । शपते । शपेत् । शपेत । शपतु । शपताम् । अशपत् । अशफ्त । शशाप शेपतुः शेपुः । शेपे शेपाते शेपिरे। शप्यात् । शप्सीष्ट । शप्तासि । शप्तासे । शप्स्यति । शप्स्यते । अशप्स्यत्, अशप्स्यत । अशाप्सीत् । अशप्त । चायग् पूमानिशामनयोः। चायति । चायते । चचाय । चचाये । अचायीत् । अचाविष्ट । व्ययी गौ। व्ययते । वव्याय । वव्यये । अव्ययीत् । अव्ययिष्ट । धावूग गतिशुद्धयोः । धावति । धावते । दधाव । दधावे । अधावीत् । अधाविष्ट । दाशृग् दाने । दाशति । दाशते । ददाश । ददाशे। अदाशीत् । अदाशिष्ट । लषी कान्तौ । लपति । लपते । ललाष ।