________________
(६०) इश्व स्थादः ।४।३४१॥ स्थाधातोर्दासंज्ञकाचात्मनेपदविषयः सिच् किछद् भवति । धोगे चानयोरिः । 'धुहस्वाद' इत्यादिना सिब्लुकि अदित अविषाताम् अदिषत । अदियाः अदिषायाम् अदिद्ध्वम् । अदिषि अदिष्वहि अदिमाह । वैकु कौटिल्थे। वक्षते । वके । अवडिष्ट । अकुछ लक्षणे । अइसे । अङ्कत । अक्षताम् ।
आङ्कत । आनथे । अद्विषीष्ट । अङ्किता। अशिष्यते । आरि प्यत । आङ्किष्ट । शीन सेचने । शीकते । शीकेत । शिशीके। मशीकिष्ट । लोकङ दर्शन । लोकते । लुलोके । अलकिट । लोङ संघाते । कङ्ग्रे शब्दोत्साहे । रेकङ् शकुछ शङ्कायाम् । ककि लौल्ये। कते । ककेत । ककताम् । अककत । चकके चककाते चककिरे । ककिषीष्ट । ककिता। ककिष्यते । अककिष्यत । अककिष्ट । कुकि वृकि आदाने । चकि तृप्तिप्रति पातयोः । ककुङ् श्वकुङ बकुङ् अकुङ् लकुल ढोङ् नौकर वष्कि वस्कि मस्कि तिकि टिकि टीकृङ् सेकङ् स्रकृङ् रघुङ लघुङ गतौ । कङ्कते । चकङ्के । अकङ्किष्ट । ढौकते । डुढौके । अढौकिष्ट । लङ्घते । ललचे । अलविष्ट । अघुङ् वधुङ् गत्याक्षेपे। आविष्ट । अवष्टि । मधुङ् कैतवे च । मङ्घते । अमविष्ट । लाङ कत्थने । श्लाघते । लोचूङ् दर्शने । लोचते । लुलोचे। अलोचिष्ट । पचि सेचने । सबते। कचि बन्धने । कचते । चकचे। अकचिष्ट । वर्चि दीप्तौ । मचि मुचुङ् कल्कने । मुखते । मुमुचे।