________________
(५६)
उन्ना ।३।२। - धातोः परयोरुनोः प्रत्यययोः स्थाने गुणो भवति, अक्ङिति प्रत्यये परे । अक्ष्णोति अक्ष्णुतः अक्ष्णुवन्ति । अक्ष्णोषि अणुयः अक्ष्णुय । अक्ष्णोमि अक्ष्णुवः अक्ष्णुमः । अणुयात् । अक्ष्णोतु, अक्ष्णुतात् अणुताम् अक्ष्णुवन्तु । अणुहि, अक्ष्णुतात् । आक्ष्णोत् । पक्षे अक्षति । अक्षेत् । अक्षतु । आक्षत्। आनक्ष । आनक्षिय, आनष्ठ। अक्ष्यात् । अक्षिता, अष्टा । अक्षिष्यति, अक्ष्यति । आक्षिष्यत् , आक्ष्यत् । आक्षीत् माक्षिष्टाम् आक्षिषुः । इडभावे आष्टाम् आक्षुः । आष्टम् आष्ट । आक्षम् आश्व आक्ष्म । तक्षौ त्वक्षौ तनूकरणे । तक्षति । ततस ततक्षतुः । ततक्षिय, ततष्ठ । तक्ष्यात् । तक्षिता, तष्टा । तक्षिष्यति, तक्ष्यति ।अतक्षिष्यत् , अतक्ष्यत् । अतक्षीत् अतक्षिष्टाम् अतक्षिषुः । इडभावपक्षे अताक्षीत् अताष्टाम् अताक्षुः । त्वक्षति । तत्वक्ष । अत्वक्षीत् , अत्याक्षीत् । णिक्ष चुम्बने । वक्ष रोषे । त्वक्ष त्वचने । सूर्त अनादरे । काक्षु वाक्षु माक्षु काङ्खायाम् । सं गतौ सरति । सरेत् । सरतु । असरत् । . वेगे सी । ४ । २ । १०७ ।
वेगे गम्यमाने सूधातोरत्यादौ शिति परे धावादेशो भवति । भावति । धावेत् । धाक्तु । अधावत् । ससार सस्रतुः सत्रुः । सर्ता । सरिभ्यति । असरिष्यत् ।