________________
(५३)
1
दिन्वति । द्विदिव । अदिन्वीत् । जिन्वति । जिजिन्व । अनिवीत् । इव व्याप्तौ । इन्वति । ऐन्वत् । इन्वाञ्चकार । इन्वास्त्रभूव । इन्वामास । ऐन्त्रीत् । अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यालिङ्गन हिंसादहनभाववृद्धिषु । अवति । आव । अव्यात् । अविता । आवीत् । इति वान्ता धातवः । कश शब्दे । कशति । चकाश । कश्यात् । अकाशीत्, अकशीत् । मिश मश रोषे च । मेशति । मिमेश । अमेशीत् । शश प्लुतिगतौ । शशति । शशाश । अशाशीत्, अशशीत् । णिश समाधौ । नेशति । निनेश । अनेशीत् । दृशुं प्रेक्षणे । ‘श्रौतिकृबु’–इत्यादिना पश्यति । पश्येत् । पश्यतु । अपश्यत् । ददर्श ददृशतुः ददृशुः । ददर्शिय पक्षे—
1
अ: सृजिदृशोऽकिति । ४ । ४ । १११ ।
अनयोः स्वरात् परोऽदन्तो भवति धुड़ादौ प्रत्यये, परे, न तु किति । दद्रष्ठ । दृश्यात् । द्रष्टा । द्रक्ष्यति । अद्रक्ष्यत् । अद्यतन्यां तु अपक्षे---
ऋवर्णडशोऽङि । ४ । ३ । ७ ॥
1
ऋवर्णान्तानां दृशेश्व गुणो भवति अङि परे । अदर्शत् अदर्शताम् अदर्शन् । पक्षे अद्राक्षीत् । ' धुड्द्रस्वानुगनिस्तथोः' इति सिज्लुकि अद्राष्टाम् । अद्राक्षुः । अद्राक्षीः अद्राम् अद्वाष्ट | अद्राक्षम् अद्राक्ष्व अद्राक्ष्म । दंशं दशने । दशति ।