________________
(४७)
1
I
1
1
1
1
1
अत्रोफीत्। त्रुम्फति। तुत्रुम्फ । अत्रुम्फीत् । वर्फ रफ रफु गतौ वफैति वर्फेत् । वर्फतु । अवर्फत् । ववर्फ । अवर्फीत् । रफति । रराफ, रेफतुः, रेफः । अराफीत्, अरफीत् । रम्फति । ररम्फ । अरम्फीत् । इति फान्ता धातवः । अर्ब कर्ब खर्ब गर्व चर्च तर्ब नर्व पर्व बर्व श ष स बुबु गतौ । अर्बति । आन । आर्वीत् । कर्बति । चक 1 अकर्त्रीत् । चखर्ब । अखत् । गर्बति । जगर्ज । अगर्बीत् । चर्बति । चच । अचर्बीत् । तर्बति । तत । नति ननर्त्र । अनर्बीत् । पर्बति । पपर्व । अपर्वीत् । शर्बति । शश अशर्बीत् । सर्बति । ससर्ब । असर्वीत् । रिम्बति । रिरिम्ब । रम्बति । ररम्ब । अरम्बीत् । कुबु आच्छादने । लुबु तुबु अर्दने । चुबु वक्त्रसंयोगे । चुम्बति मुखम् । चुचुम्ब | अचुम्बीत् । इति बान्ता धातवः । सृभू सृम्भू स्त्रिभू षिम्भू भर्म हिंसायाम् । सर्भति । ससर्भ ससृभतुः । सृभ्यात् । सर्भिता । सर्भिष्यति । असर्भिष्यत् । असर्भीत् । सृम्भति । ससृम्भ | असृम्भीत् । स्स्रेभति । सिस्त्रेभ । . अत्रेभीत् । सिम्भति । सिषिम्भ । सिभ्यात् । असिम्भीत् । शुम्भ भाषणे । शुम्भति । यभं जभ मैथुने । यभति । ययाभ, येभतुः । यब्धा, यन्धारौ, यन्धारः । यस्यति, यप्स्यतः, यस्यन्ति । अयप्स्यत् । अयाप्सीत्, अयाब्धाम्, अयाप्सुः । अयाप्सी, अयाब्धम्, अयाब्ध । अयाप्सम् अयाप्स्व, अयाप्स्म । जभति । जभेत् । जजाभ, जेभतुः, जेमुः । जेभिथ । जभ्यात् । जभिता । अजाभीत्, अजमीत् । इति भान्ता
।