________________
( २० )
जेर्गि: सन्परोक्षयोः । ४ । १ । ३५ ।
द्वित्वे सति पूर्वस्मात् परस्य जेर्गिर्भवति सन्परोक्षयोः परयोः । जि+गि +अ इति स्थिते
1
नामिनोऽकलिहलेः । ४ । ३ । ५१ ।
कलिह लिवर्जितस्य नाम्यन्तस्य ञिति णिति प्रत्यये परे वृद्धिर्भवति । जिगाय जिग्यतुः, जिग्यु: । जिगयिथ जिगेथ-जिग्यथुः, जिग्य । जिगाय, निगय जिग्यिव जिग्यिम ।
1
1
दीर्घश्वियङ्कक्क्येषु च । ४ । ३ । १०८ । धातोरन्त्यस्वरस्य दीर्घो भवति, च्वौ यङि यकि क्येषु यकारादावाशिषि च परेषु । जीयात्, जीयास्ताम् जीयासुः । जेता, जेतारौ, जेतारः । जेष्यति, जेष्यतः, जेष्यन्ति । अजेष्यत् अजेष्यताम्, अजेष्यन् । ज्रयति । जयेत् । जयतु । अज्रयत् । अजैषीत् । जिज्राय जिज्रियतुः जिज्रियुः । जीयात् । त्रेता । जेष्यति । अज्रेष्यत् । 'क्षि क्षये' क्षयति । क्षयेत् । क्षयतु । अक्षयत् । अक्षैषीत्, अक्षैष्टाम्, अक्षैषुः । चिक्षाय चिक्षियतुः 1 चिक्षियः । क्षीयात् । क्षेता । क्षेष्यति । अक्षेष्यत् । 'इं गतौ' अयति । अयेत् । अयतु ।
↓
स्वरादेस्तासु । ४ । ४ । ३१ । स्वरादेर्धातोर्वृद्धिर्भवति । अद्यतनी - ह्यस्तनी - क्रियातिषत्तिषु