________________
दुवर्जितोपसर्गस्थादन्तःशब्दस्थाच रघुवर्णात् परस्य णोपदेशस्य धातोः हिनुमीनानीनां च नकारस्य णो भवति । प्रभवाणि, अन्तर्भवाणि । दुर्वर्जनात् दुर्भवानि । प्र+नि+भवति इति स्थिते
अकखाद्यपान्ते पाठे वा । २ । ३ । ८०। । पाठे धातूपदेशे ककारादिः खकारादिः षकारान्तश्च यो धातुस्तदन्यस्मिन् धातौ परे अदुरुपसर्गान्तःस्थाद्रादेः परस्य ने कारस्य णो वा भवति । प्रणिभवति पक्षे प्रनिभवति ।,
प्रैषाऽनुज्ञाऽवसरे कृत्यपञ्चम्यौ । ५।४ । २९ ।
न्यत्कारपूर्विका प्रेरणा प्रैषः, कामचारोऽनुज्ञा, अवसरः प्राप्तकालता । एप्वर्थेषु धातोः कृत्यप्रत्ययाः पञ्चमी च भवति ।
__ अनद्यतने ह्यस्तनी । ५ । २ । ७।
आन्याय्यादुत्यानादान्याय्याच्च संवेशनादहरुभयतः सार्धरात्रं वाऽद्यतनकालः तस्मिन्नसति भूतेऽर्थे वर्तमानाद् धातोः ह्यस्तनी विभक्तिर्भवति । बस्तनी दिव् , ताम्, अन्; सिव्, तम् , त; अम्ब् , व, म । त, आताम् , अन्त; थास्, आथाम् , ध्वम् । इ,
वहि, महि । ३।३।९। इमानि वचनानि शस्तनी भवन्ति, पाणिनीये त्वेषां सज्ञा लकू। एकत्वाविवक्षायां भू+अ+दि इति स्थिते