________________
( २४० )
भवति । भवतोः एकतरः कठः पटुर्गन्ता मैत्रो दण्डी वा, पक्षे
एककः ।
यत्तत्किमन्यात् । ७ । ३ । ५३ ।
एम्यो द्वयोरेकर निर्धार्येऽर्थे वर्तमानेभ्यो डतरः प्रत्ययो मवति । यतरो भवतोः कठः ततरो भवतोः पटुः । कतरो भवतो. गन्ता । अन्यतरो भवतो देवदत्तो दण्डी वा ।
बहूनां प्रश्ने तमश्र वा । ७ । ३ । ५४ । बहूनां मध्ये निर्धार्येऽर्थे वर्तमानेभ्य एभ्यो डतमो वा भवति, उतरश्च । यतमो यतरो वा भवतां कठस्ततमस्ततरो वाऽऽगच्छतु । कतरः, कतमः, अन्यतमः, अन्यतरः । पक्षे यकः, सकः, ककः, अन्यकः ।
1
। इति तद्धितप्रकरणं समाप्तम् । इति पूर्वार्ध: