SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (. १६३ ) जीवदेव मुवस वा भवति । गार्ग्यस्यापत्यं जीवद् गार्ग्यः गार्ग्ययो वा । वात्स्यः वात्स्यायनः । सञ्ज्ञा दुर्वा । ६ । १ । ६। I हठादू या सज्ञा सा दुसन्ज्ञा वा भवति । चैत्रीयाः चैत्राः । त्यदादिः । ६ । १ । ७ । असौ दुसो भवति । ' दोरीयः' इति ईये त्वदीयः । तदीयः । प्राग् जितादण् । ६ । १ । १३ । ' तेन जितजयद्दीव्यत्खनत्सु ' इत्येतस्मात् सूत्रात् प्राग - येऽपत्यादयोऽर्थास्तेष्वण् वा भवत्यपवादविषयं मुक्त्वा । 'उपगोरपत्यम् - औपगवः । मञ्जिष्ठेन रक्तम् - माञ्जिष्ठम् । ङसोऽपत्ये । ६ । १ । २८ । षष्ठ्यन्ताद् नाम्नोऽपत्येऽर्थे यथाविहितमणादयो भवन्ति । • उपगु + अण् इति स्थिते ण इत्सज्ञायां सत्यां वृद्धिः स्वरेष्वादेर्भिणति तद्धिते १७।४ । १ । ञिति णिति तद्धिते परे प्रकृतेः प्रथमस्वरस्य वृद्धिर्भवति । -इत्यादिस्वरस्य वृद्धौ औप + अ इति अस्वयंभुवोऽव् । ७ । ४ । ७० । स्वयंभूवर्जस्योवर्णान्तस्यापदस्य तद्धिते परेऽव् भवति । अवादेशे औपगवः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy