SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ((.११७) तरा । श्रेयसितमा, श्रेयस्तमा, श्रेयसीतमा विकषिरूफ, विद्वद्रूपा, विदुषीरूपा । पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा । पचन्ति - 'ब्रुवा, पंचबुवा, पचन्तीबुवा । पचन्ति चेली, पचचेली, पचन्तीचेली ॥. पचन्तिगोत्रा, पचद्गोत्रा, पचन्तीमोत्रा । पचन्तिमता, पचन्ती, पचन्तीमता । पचन्तिता, पचद्धता, पचन्तीहता । 'गौणस्याक्किपो गोशब्दस्य ज्याद्यन्तस्य चान्ते वर्तमानस्यापि ह्रस्वो वेदितव्यःपञ्च गावो यस्य स पञ्चगुः, अतिकुमारिः, अतिखट्वः । 'ङयन्तस्यैकस्वराणां विकल्पेनान्येषां नित्यं ह्रस्वस्तरादिषु परेषु वेदितव्यः, त्रिद्वरा, स्त्रीतरा । गौरिखमा । 'महच्छब्दस्योत्तरपदे क्वचिद् डा वाच्यः' महावीर, महाकरः । 1375 गोस्तत्पुरुषा । ७ । ३ । १०५. १ गोशब्दान्तात् तत्पुरुषादड् भवति । राज्ञो गौः राजगवी । राजन्सनेः । ७ । ३ । १०६ । एतदन्तात् तत्पुरुषादड् भवति । पहचानां सज्ञां समाहर:: पञ्चराजी । राज्ञः सुखा राजसखः । ऋक्पूः पथ्यपोऽत् । ७ । ३ । ७६ । ऋगायन्तात् समासाद् भवति । अर्धर्चः । विस्म । लक पनः । द्वीपम् । 'धुरन्ताद्द् वाच्य पूर्वाक्षत्र राजपुरा-1 'उर्गात् परस्याध्वनः समवान्वेभ्यश्च तमसोऽद प्राध्वः, सन्तमसम्, अवतमसम्, अन्धतमसम् । :
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy