SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ (९९०) अतियुवाकम् । अतियुवयि अतियुवयोः अतियुषासुः । अत्यावच्छब्दरूपाणि- अत्यहम् अत्यावाम् अतिवयम् । अत्यावाम् अत्यावाम् अत्यावान् । अत्यावया अत्यावाभ्याम् अत्यावाभिः। अतिमह्यम् अत्यावाभ्याम् अत्यावभ्यम् । अत्यावद् अत्यावाभ्याम् अत्यावत् । अतिमम अत्यावयोः अत्यावाकम् । अत्यावयि अत्यावयोः अत्यावासु । युष्मानस्मान् वाऽतिक्रान्त इति विग्रहे युष्मदस्मदोर्बहुत्वे वर्तमानत्वात् समासे त्व-म-युवावादेशा न भवन्तीति अतियुष्मद्-अत्यस्मद्-शब्दौ, ततोऽग्रे विभक्तयः । अतियुष्मच्छब्दरूपाणि- अतित्वम् अतियुष्माम् अतियूयम् । अत्तियुष्माम् अतियुष्माम् अतियुष्मान् । अतियुष्मया - अतियुष्माभ्याम् अतियुष्माभिः । अतितुभ्यम् अतियुष्माभ्याम् अतियष्मभ्यम् । अतियुष्मद् अतियुष्माभ्याम् अतियुष्मत् । अतितव अतियुष्मयोः अतियुष्माकम् । अतियुष्मयि अतियुष्मयोः अतियुष्मासु । अत्यस्मच्छब्दस्य-अत्यहम् अत्यस्माम् अतिवयम् । अत्यस्माम् अत्यस्माम् अत्यस्मान् । अत्यस्मया अत्यस्माभ्याम् अत्यस्माभिः । अतिमह्यम् अत्यस्माभ्याम् अत्यस्मभ्यम्। अत्यस्मद् अत्यस्माभ्याम् अत्यस्मत् । अतिमम अपस्मयोः अत्यस्माकम् । अत्यस्मयि अत्यस्मयोः अत्यस्मासु । तथा चोक्तं पाणिनीये समस्यमाने द्वयेकत्व-वाचिनी युष्मदस्मदी । समासार्थोऽन्यसङ्ख्यश्चेद् युवावौ त्वन्मदावपि ॥१॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy