________________
३ पा. २ आ. शब्दकौस्तुमः ।
४९३ किम् । पदं मिथ्या वाचयति । अभ्यासे किम् । सकृत्पदं मिथ्या कारयति ॥ ___ स्वरितत्रितः कञभिप्राये क्रियाफले ॥ स्वरितेतो जितश्च धातोरात्मनेपदं स्याक्रियाफले कर्तृगामिनि सति । यजते । सुनुते । कञभिप्राये किम् । यजन्ति याजकाः । सुन्वन्ति । दक्षिणादि तु न फलम् । उक्तं हि हरिणा । यस्यार्थस्य प्रसिद्धयर्थमारभ्यन्ते पचादयः । तत्प्रधानफलं तेषां न लाभादि प्रयोजनमिति । पचा, पाकः । षिवादङ् । के चिन्तु प्रयोजकव्यापारवृत्तिभ्यो धातुभ्यस्तदद्योतकमात्मनेपदमनेन विधीयते । कुरुते । कारयत्यिर्थः । कारयतइत्यत्र तु प्रयोजकव्यापारद्वयमर्थः । णिजन्ताणिचि यथा कर्मभिप्रायइति सूत्रांशोपि कर्तृपदस्याहेतुकर्तपरत्वादुक्तार्थतात्पर्यक एवेत्याहुः । उक्तञ्च हरिणा, क्रियाप्रवृत्तावाख्याता कैश्चित्स्वार्थपरार्थता । असती वा सती वापि विवक्षितनिबन्धना ॥ येषाञ्चित्कर्षभिप्राये णिचा सह विकल्प्यते । आत्मनेपदमन्येषां तदर्थाप्रकृ. तिर्यथा ॥क्रीणीष्व पचते धत्ते चिनोति चिनुतपि च । आप्तप्रयो. गा दृश्यन्ते येषु ण्यर्थोभिधीयतइति ॥ असती चेत्यनेन कमलवनोद्घाटनं कुर्वते यइत्यादयः प्रयोगाः समार्थताः । तत्रापि स्वाथताविवक्षायाः सम्भवात् । ण्यर्थस्य वाचकं द्योतकं वा आत्मनेपदमिति मतद्वयं सगृहीतं केषां चिदित्यादिना श्लोकेन । चिनोति चिनुत इति, चिनोति चापयति चेति क्रमेणार्थः ॥ ____ अपाद्वदः ॥. अपपूर्वाद्वदतेरात्मनेपदं स्यात्कर्तृगामिनि फले संविधाने च । न्यायमपवदते । कभिप्राये किम् । अपवदति ॥
णिचश्च ॥ णिजन्तादात्मनेपदं कर्तृगे फले संविधाने च।