SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः अथ शब्दकौस्तुभः। ॥ श्रीगणेशाय नमः ॥ विश्वेशं सच्चिदानन्दं वन्देहं योखिलं जगत् ।। चरीकर्ति बरीभात संजरीहर्ति लीलया ॥१॥ नमस्कुर्वे जगद्वन्धं पाणिन्यादिमुनित्रयम् ॥ श्रीभतृहरिमुख्यांश्च सिद्धान्तस्थापकान्बुधान् ॥ २॥ नत्वा लक्ष्मीधरं तातं सुमनोवृन्दवन्दितम् ॥ फणिभाषितभाष्याब्धेः शब्दकौस्तुभमुद्धरे ॥ ३ ॥ परिभाव्य बहून् ग्रन्थान्योर्थः क्लेशेन लभ्यते ॥ तमशेषमनायासादितो गृहीत सज्जनाः ॥ ४ ॥ समर्प्य लक्ष्मीरमणे भक्तया श्रीशब्दकौस्तुभम् ॥ भट्टोजिभट्टो जनुषः साफल्यं लब्धुमीहते ॥५॥ प्रेक्षावत्प्रवृत्तये व्याकरणस्य विषयं भगवान् भाष्यकार: प्रादर्शयत् अथ शब्दानुशासनमिति । अथशब्दः प्रारम्भस्य द्योतकः न तु वाचकः निपातत्वात् उपसर्गवत् । न च तेपि वाचका एवेति वाच्यम् । उपास्यते गुरुरनुभूयते सुखमित्या
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy