________________
પૂર્વાચાર્યોનાં વચનામૃત
૭૧૫ टीका- सर्वभूतेषु आत्मभूतः सर्वतमात्मभूतो यः आत्मवत् सर्वभूतानि पश्यति, तस्यैवं सम्यग वीतरागोक्तविधिना भूतानि पृथिव्यादीनि पश्यतः सतः। पिहितास्रवस्य स्थगित-प्राणातिपाताद्यानवस्य दान्तस्य ,
इन्द्रिया दमेननां इन्द्रियदमेन पापं कर्म न बध्यते ,
सव्वत्थ अपडिबद्धा, मेत्तादि-गुणणिया य णियमेण । सत्ताइसु होति ददं, इय आययमग्ग तल्लिच्छा ॥
श्री ५'यारा .. ४२ पृ. ३२० સાધુએ સર્વત્ર અપ્રતિબદ્ધ હોય છે. અને પ્રાણીઓને વિશે દઢ મૈથ્યાદિ ભાવવાળા હોય છે. તથા આત્મમાર્ગના ઈરછુક હોય છે.
टीका- मैच्यादि गुणान्विता नियमेन, नियोगेन यथासंख्यं सत्त्वादिषु भवन्ति ।
मेत्तादी सत्ताइसु, जिणिंदवयणेण तहय अच्चत्थं, भावेइ तिव्वभावो, परमं संवेगमावण्णो ॥१॥
श्री ५१२तु . १९७३ पृ. २३५. શ્રી જિનેશ્વર ભગવંતના વચન દ્વારા પરમ સંવેગને પામેલે, અત્યંત તીવ્ર ભાવના યુક્ત બનીને સવ-ગુણાધિક આદિને વિષે મિત્રી પદ આદિ ભાવેને ભાવે છે.
टीका- मैच्यादीनि सत्त्वादिषु, जिनेन्द्रवचनेन, हेतुभूतेन तथा चात्यथै नितरां भावयति, तीव्रभावः सन् परमसंवेगमापन्नः अतिशयमाद्रान्तःकरण इति गाथार्थः ।
इति चेष्टावतः उच्चैर्विशुद्धभावस्य सद्यतेः क्षिप्रम् । मैत्रीकरुणामुदितोपेक्षाः किलसिद्धिमुपयान्ति ॥
___श्री पो४ १3. डी. ७. વિશુદ્ધ ભાવવાળ સાચા સાધુને આ પ્રમાણે ક્રિયા કરતાં, મૈત્રી, કરૂણા, મુદિતા અને ઉપેક્ષા આદિ શુભ ભાવ જલ્દી સિદ્ધ થાય છે.
टीका- इति चेष्टावतः साधु चेष्टायुक्तस्य विशुद्धाध्यवसायस्य सत्साधोः अचिरेणैव निष्यत्ति लभन्ते ।