SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ gou अष्टमपरिवेद. तबक्रहस्तधृतसंगतसप्तदीप, । मारात्रिकं नवतु सप्तमसझुणाय ॥२॥ यह पढके श्रारात्रिकावतारण करे. ॥ विश्वत्रयत्नवैर्जीवैः, सदेवासुरमानवैः ॥ चिन्मंगलं श्रीजिनेजात्, प्रार्थनीयं दिने दिने ॥१॥ यन्मंगलं नगवतः प्रथमाईतः श्री, संयोजनैः प्रतिबनूव विवाहकाले ॥ सर्वासुरासुरवधूमुखगीयमानं । सर्वर्षिनिश्च सुमनोनिरुदीर्यमाणम् ॥२॥ दास्यंगतेषु सकतेषु सुरासुरेषु । राज्येर्हतः प्रथमसृष्टिकृतो यदासीत् ॥ सन्मंगलं मिथुनपाणिगतीर्थवारि। पादाभिषेक विधिनात्युपचीयमानम् ॥३॥ यधिश्वाधिपतेः समस्ततनुनृत्संसार निस्तारणे । तीर्थे पुष्टिमुपेयुषि प्रतिदिनं वृध्धिं गतं मंगलम् ॥ तत् संप्रत्युपनीतपूजन विधौ विश्वात्मनामर्हतां । नूयान्मंगलमयं च जगते खस्त्यस्तु संघाय च ॥४॥ इन चारों वृत्तोंकरके मंगल प्रदीप करे. । पीले शक्रस्तव पढे ॥ इति कल्पोक्त जिनपूजन विधि. ॥अथ स्नात्र विधि ॥ अथ अतिशय अईन्नक्तिवाला श्रावक, नित्य, वा पर्वदिनमें, वा कीसी कार्यातरमें, जिनस्नात्र कर नेकी श्छा करे, तिसका विधि यह है ।
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy