SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ४६ जैनधर्मसिंधु. घंटाचालनानंतरंसकलसुरासुरैः सहसमागत्य सविनयमईनहारकं गृहीत्वा गत्वा कनकाजिशं गे विदितजन्मानिषेकः शांतिमुद्घोषयति ततोदं कृतानुकारमिति कृत्वा महाजनो येन गतः सपंथाः इति नव्यजनैः सहसमागत्य स्नानपीछे स्नात्रं विधायशांतिमुद्घोषयामितत्पूजायात्राना त्रादिमहोत्सवानंतरमिति कृत्वा कर्ण दत्वा निश म्यतां निशम्यतां स्वाहा ॥ॐ पुण्याहं पुण्याई प्रीयंतां प्रीयंतां नगवतोर्हतः सर्वज्ञाः सर्वदर्शि नस्त्रिलोकनाथास्त्रिलोकमहितास्त्रिलोकपूज्यास्त्रि लोकेश्वरास्त्रिलोकोद्योतकराः॥ॐ श्रीषन, अजित,३ संनव, अभिनंदन,५ सुमति, ६ पद्मप्रन, सुपार्श्व, चंप्रन,ए सुविधि,१० शीतल,११ श्रेयांस,१२ वासुपूज्य, १३ विमल, २४ अनंत,२५ धर्म,१६ शांति,२७ कुंथु,१७ अर,रए मल्लि,२० मुनिसुव्रत,२१ नमि,२२ नेमिपार्थ,२३वईमानांताः२४ जिनाः शांता शां तिकरा नवंतु स्वाहा ॥ॐ मुनयोमुनिप्रवरा रिपु विजयउर्निद कांतारेषुर्गमार्गेषुरदंतु वो नित्यं स्वाहा॥ही श्री धृति, मति, कीर्ति, कांतिं,
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy