SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ६५६ जैनधर्मसिंधु. खज्ञातेरपि मिथ्यात्ववासितस्य पलाशिनः ॥ न जोक्तव्यं गृहे प्रायः स्वयंपाकेन जोजनम् ॥ ए॥ आमान्नमपि नीचानां न ग्राह्यं दानमंजसा ॥ चमता नगरे प्रायः कार्यः स्पर्शो न केनचित् ॥१॥ उपवीतं स्वर्णमुखां नांतरीयमपि त्यजेः॥ कारणांतरमुत्सृज्य नोष्णीषं शिरसि व्यधाः ॥११॥ धर्मोपदेशः प्रायेण दातव्यः सर्वदेहिनाम् ॥ व्रतारोपं पंरित्यज्य संस्कारान् गृहमेधिनाम् ॥ १२ ॥ निग्रंथगुर्वनुज्ञातः कुर्याः पंचदशापि हि ॥ शांतिकं पौष्टिकं चैव प्रतिष्टामईदादिषु ॥ १३ ॥ निग्रंथानुझ्या कुर्याः प्रत्याख्यानं च कारयेः॥ धार्य च दृढसम्यक्त्वं मिथ्याशास्त्रं विवर्जयेः॥१४॥ नानार्यदेशे गंतव्यं त्रिशुद्ध्याशौचमाचरेः॥ पालनीयस्त्वया वत्स व्रतादेशो नवावधिः ॥ १५ ॥ ॥ इतिब्राह्मणव्रतादेशः ॥ (जापार्थः ) परमेष्टिमहामंत्र सदा हृदयमें धारण करना, निग्रंथ मुनींजोंकी नित्य उपासना करनी। तीन कालमें अरिहंतकी पूजा करनी, तीनवार सामायिक करनी, शक्रस्तव में सातवार चैत्यवंदना करनी. बने हुए शुद्ध जलसें त्रिकालमें वा, एकका लमें स्नान करना, मदिरा, मांस, मधु, माखण पांच जातिके उंबरफल, आमगोरससंयुक्त अर्थात्
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy