SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिछेद. ११ मन्निः ॥ मोदाग्रबारनूतं व्रतचरणफलं के यन्नावप्रदीप, लत्त्या नित्यं प्रपद्ये श्रुतमदम खिलं सर्वलोकैकसारम् ॥ ३ ॥ निष्पंकव्योम नीलद्युतिमलसदृशं बालचंताभदंष्ट्र, मत्तं घं टारवण प्रसृतमदजलं पूरयंतं समंतात् ॥ आ रूढो दिव्यनागं विचरति गगने कामदः काम रूपी, यदः सर्वानुनूतिर्दिशतु मम सदा सर्व कार्येषु सिधिम् ॥ ४॥ इति श्रीमहावीरजि नचतुर्दशीस्तुतिः॥२१॥ ॥ अथ संसारदावानी स्तुति ॥ ॥संसारदावानलदाहनीरं ॥ संमोदधूली ढरणे समीरम् ॥ मायारसादारणसारसीरं ॥ नमामि वीरं गिरिसारधीरम् ॥१॥नावावनाम सुरदानवमानवेन ॥ चूलाविलोलकमलावलि मालितानि ॥ संपूरितानिनतलोकसमीदि तानि ॥ कामं नमामि जिनराजपदानि तानि ॥॥ बोधागाधं सुपदपदवीनीरपूराभिरामं ॥ जीवाहिंसाविरललदरीसंगमागाहदेहम् ॥ चू खावेलं गुरुगममणीसंकुलं दूरपारं॥ सारं वी रागमजलनिधि सादरं साधु सेवे ॥३॥आमू
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy