SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जैनधर्मसिंधु. सारसमुद्दपारं ॥ पत्ता सिवं दितु सुश्क्कसारं ॥ सचे जिणंदा सुरविंदवंदा ॥ कल्लाणवल्लीणवि सालकंदा ॥२॥ नवाणमग्गे वर जाणकप्प। पणासिया सेस कुवाश्दप्पं ॥ मयं जिणाणं स रणं बुदाणं ॥ नमामि निच्चं तिजग प्पदाणं॥३॥ कुंदिगोरकीरतुसारवन्ना ॥ सरोजदबा कमले निसन्ना ॥ वाएसिरी पुबयवग्गदहा ॥ सुदाय साअह्म सया पसबा ॥४॥ ॥१॥ अथ स्नातस्यानी स्तुति ॥ ॥ स्नातस्याप्रतिमस्य मेरुशिखरे, शच्यावि नोः शैशवे ॥ रूपालोकन विस्मयाहृतरस,त्रांत्या चमच्चकुषा ॥ जन्मृष्टं नयनप्रनाधवलितं, दीरो दकाशंकया ॥ वकं यस्य पुनः पुनः सजयति, श्रीवईमानो जिनः॥१॥ हंसांसाहत पद्मरे णुकपिशदीरार्णवांनोभृतैः ॥ कुंनैरप्सरसां प योधरनरप्रस्पर्धिनिः कांचनैः ॥ येषांमंदररत्न शैलशिखरे जन्मानिषेकः कृतः ॥ सर्वैः सर्वसु रासुरेश्वरगणैस्तेषां नतोऽहं क्रमान् ॥२॥अ छक्रप्रसूतं गणधररचितं बादशांगं विशालं, चित्रं बह्वर्थयुक्तं मुनिगणषनर्धारितं बुद्धि
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy