SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ तृतीयपरिच्छेद . मंगलाष्टक. मंगलं जगवान् वीरो, मंगलं गौतमः प्रभुः ॥ मंगलं यूलिनप्राद्या, जैनो धर्मोस्तु मंगलं ॥ १ ॥ नायाद्याः जिनाः सर्वे, जरताद्या श्च चक्रिणः ॥ कुर्वंतु मंगलं सर्वे, विष्णवः प्रति विष्णवः ॥ २ ॥ नाजि सिद्धार्थ भूपाद्या, जिनानां पितरः स मे ॥ पालिताखंग साम्रज्या, जनयंतु जयं मम ॥ ३ ॥ मरुदेवी त्रिशलाद्या, विख्याता जिन मातरः । त्रिजगऊ नितानंदा, मङ्गलाय जवंतु मे ॥ ४ ॥ श्रीपुंमरी केंद्रभूति, प्रमुखा गण धारिणः । श्रुत केवलिनो पीह, मंगलानि दिशंतु मे ॥ ५ ॥ ब्राह्मी चंदन बालाद्या, महासत्यो महत्तरा । अखं शील लीलाद्या, यछंतु मम मंगलं ॥ ६ ॥ चक्रेश्वरी सिद्धायिका, मुख्य शासन देवताः । सम्यग्दृशां विघ्नहरा, रचयंतु जय स्त्रियं ॥ ७ ॥ कपर्दी मातंग मुख्या, या विख्यात विक्रमाः । जैन विघ्नहरा नित्यं दिशंतु मंगलानि मे ॥ ८ ॥ यो मंगलाष्टक मिदं पटुधी रधीते, प्रातर्नरः सुकृत जावित चित्त वृत्तिः ॥ सौाग्य जाग्य कविता धुत सर्वविघ्नो, नित्यं स मंगल मलं लजते जगत्याम् ॥ ॥ पीठें मंदिरजी मे जाके निःसही कहके सर्व श्र शातनाका त्याग करके तीन प्रदक्षिणा देवे. विलाश, २४५
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy