________________
चतुर्दशः सर्गः । समुद्रविजयादीनां मिलनम् ॥ ]
आसाद्यावसरं तेषां लक्षस्यापि क्षमाभृताम् । नेमिः प्रसाद्य गोविन्दं पृष्ठे हस्तमदापयत् ॥२३६॥ अत्रान्तरे महामात्या जरासंधतनूद्भवम् । सहदेवं नये निष्णाः कृष्णस्याङ्के निचिक्षिपुः ॥ २३७॥ माधवस्तं विधत्ते स्म मगधेषु पुनर्नृपम् । प्रणिपातावसानो हि कोपो विपुलचेतसाम् ॥२३८॥ तेन तेनोग्रसङ्ग्रामकर्मणा दक्षिणेर्मणाम् । सुभटानामनाधृष्टिश्चक्रे व्रणचिकित्सितम् ॥२३९॥ सम्पराये परासूनां समुद्रविजयाज्ञया । स करोति स्म संस्कारमाग्नेयास्त्रेण कालवित् ॥ २४०॥ विसृज्य सहदेवाद्यान् पार्थिवानथ केशवः । कुलवृद्धाभिरारब्धशिवं शिबिरमभ्यगात् ॥२४१॥ समुद्रविजयः पुत्रैः पौत्रैश्च रिपुजित्वरैः । अनुयातः पथि प्राप कामप्यनुपमां श्रियम् ॥२४२॥ अमन्यत गरीयोभिर्लघीयोभिश्च यादवैः । प्रभुत्वोत्कर्षविश्रान्तिर्बलकेशवनेमिषु ॥२४३॥ यथास्वं मातरस्तेषां मङ्गलानि वितेनिरे । द्विषज्जयोऽवदानं हि क्षत्रियाणामनुत्तरम् ॥२४४॥ ययौ नेमिमनुज्ञाप्य मुदितो मातलिर्दिवम् । आख्यच्च तच्चरित्राणि शक्राय पुलकं वहन् ॥२४५॥ आस्थानीमास्थितेऽन्येद्युः समुद्रविजये नृपे । उच्चैस्तूर्यवं सर्वे शुश्रुवुर्दिवि यादवाः ॥२४६॥ परोलक्षाणि चाद्राक्षुरुत्पक्ष्माणः क्षणेन ते । स्थगितार्कविमानानि विमानानि नभोऽङ्गणे ॥२४७॥ समं प्रद्युम्नसाम्बाभ्यामथोत्तीर्य विमानतः । वसुदेवः प्रणौति स्म समुद्रविजयक्रम ॥२४८॥
१. 'परिवारितः ' एकप्रतिपाठः । २. पराक्रमः ।
[ ६२५
10
115
20
5
25