SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ६२४] [ पाण्डवचरित्रमहाकाव्यम् । युद्धसमाप्तिः ॥ कंसध्वंसः पुरीन्यासो जरासंधवधोऽप्ययम् । जन्मतोऽपि किमेतस्य चरित्रं ? यन्न चित्रकृत् ॥२२२॥ इत्यन्योन्यकृतालापास्त्रिविष्टपसदस्तदा । गोविन्दे निजमानन्दं विवव्रुः पुष्पवर्षतः ॥ २२३॥ भूर्भुवःस्वस्त्रयीलोके शंसद्भिः केशवोदयम् । ते मुदा दुन्दुभिध्वानैः शब्दाद्वैतं वितेनिरे ॥ २२४॥ अथ लक्षमपि क्षोणेरधिपाः स्वावरोधतः । अरिष्टनेमिना मुक्ताः सिंहेन हरिणा इव ॥२२५॥ ते तदोत्सादितोत्साहमुच्छन्नास्त्रपरिग्रहम् । आत्मानं वीक्ष्य दधिरे त्रपामलिनमाननम् ॥२२६॥ जरासंधवधं ज्ञात्वा नृपाः प्राञ्जलयस्तदा । विज्ञा विज्ञापयामासुः समुद्रविजयात्मजम् ॥२२७॥ वैकुण्ठे कुण्ठशौण्डीर्या मा भूवन् रिपवः कथम् ? । विपक्षकक्षदावाग्निर्यस्य त्वमसि बान्धवः ॥२२८॥ राजन्यमृत्यौ जन्येऽस्मिन्न जीविष्याम किं वयम् ? | कृपया त्रिजगत्त्रातरेवमत्रास्यथा न चेत् ॥२२९॥ किन्तु श्रीभ्रमरी कुन्दान्मुकुन्दात् त्रातुमर्हसि । अन्यथा कुपिते तस्मिन्नस्माकं क्व नु जीवितम् ? ॥ २३०॥ तथेत्येषां प्रतिश्रुत्य प्रार्थनां पृथिवीभुजाम् । उपतस्थे समेतस्तैर्नेमिः कंसनिषूदनम् ॥२३१॥ सम्मुखं प्रसरन्तीव श्लिष्यन्तीव मुहुस्तदा । सम्भाष्यन्त इवान्योन्यमेतयोर्मिलिता दृशः ॥२३२॥ स्यातां राका -‍ -मृगाङ्कौ चेत्सम्मुखीनावुभौ दिवि । तदा तदास्ययोर्नूनमुपमासम्भवो भवेत् ॥२३३॥ उभौ तापिच्छगुच्छाभौ श्रीवत्साङ्कावुभावपि । तावन्योन्यं कृताश्लेषौ सत्यमेकत्वमापतुः ॥२३४॥ प्रावर्तन्त ततः स्वैरमवार्यभुजवीर्ययोः । सङ्ग्रामसङ्कथास्तास्तास्तयोः शात्रवजैत्रयोः ॥ २३५॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy