SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 5 ३३८ ] [ पाण्डवचरित्रमहाकाव्यम् । एकचक्रानगरे पाण्डवानां वासः ॥ एकचक्रानरेन्द्रेण विनयाऽऽनम्रमूर्तिना । निजं सौधमनीयन्त तदानीं पाण्डुसूनवः ॥७०३॥ वासराणि व्यतिक्रम्य पञ्च षाणि युधिष्ठिरः । पितृराज्याय सत्कृत्य विससर्ज महाबलम् ॥७०४॥ परिचरितपदाब्जः स्वैरसातत्यसेवा-वसरसरभसानां नागराणां गणेन । विपुलधृतिरनेकांस्तत्र मासान् किलैकं, दिवसमिव सबन्धुर्धर्मसूनुर्निनाय ॥७०५ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये जतुगृहहिडम्ब - - बक-वध-निरूपणो नाम सप्तमः सर्गः ॥ १. सेवितचरणकमलः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy