SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ सरसे काव्यसंसारे, कवेरेवास्ति कौतुकम् । यदस्मै रोचते रम्यं, नव्यं भव्यं प्रवर्तते ॥८॥ निरङ्कुशत्वं कवीनां तु, विदितं विश्वभासितम् । ललितं वलितं नित्यं, चमत्कारैश्च चचितम् ॥६॥ अङ्कलेखन - साहित्य - प्रतिपादन - पुरस्सरम् । समयादिवर्णनं प्रोक्तं, कविभिः स्वीकृतं पुरा ॥१०॥ पञ्चमोऽयं परिच्छेदः, प्रोक्तः सुशीलसूरिणा। पठता पटुतासिद्धय, प्रीत्यै पाठयतां परम् ॥११॥ साहित्यरत्नमञ्जूषा-२६१४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy