SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 8 पञ्चमपरिच्छेदस्य सारांश: काव्य कलात्मकैर्भेदैः सम्प्रदायः कवेश्च कः । जिज्ञासाकुलचित्तानां हितबुद्धया सुभाषितम् ॥ १ ॥ - " कवीनां सम्प्रदायाः षट्, रसाऽलङ्काररीतयः । वक्रोक्ति - ध्वनि रौचित्य - भेदैस्साहित्यविश्रुताः ॥ २ ॥ विभावस्यानुभावस्य रसनिष्पत्तिराम्नायो, संयोगाद् व्यभिचारिणः । भरताचार्य अलङ्कारस्य वैशिष्ट्य, दण्डी गुणानां रीतीनां - उत्पत्तिञ्च रसस्यास्य, मनुते भट्टलोल्लटः । शङ्कुकोऽनुमति चाभि व्यक्तिमभिनवोऽवदत् ॥ ४ ॥ श्रानन्दवर्द्धनाचार्यैः, ध्वनेः अभिनवगुप्तपादैश्च, चितम् ॥ ३ ॥ भामहोद्भटरुद्रटाः । वामनश्चैव मेनिरे ॥ ५ ॥ प्राधान्यमीरितम् । मम्मटाद्यैस्समर्थितम् ॥ ६ ॥ औचित्य सम्प्रदायस्य, क्षेमेन्द्रोऽभूत् प्रवर्त्तकः । औचित्यं रससिद्धस्य, प्रोक्तं काव्यस्य जीवितम् ॥ ७ ॥ साहित्यरत्नमञ्जूषा - २६०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy