SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 'अङ्कानां वामतो गतिः' ज्ञेया । एतेषां श्रङ्कानां श्लोक रूपेण कथ्यतेऽत्र— तथाहि एकं ब्रह्म ेन्दू भूमिद्धों, पक्षाक्षिदोर्यमाश्विनः । त्रयो राम-गुण- ग्राम पुर लोक क्रमाग्नयः ॥ १ ॥ - · - चत्त्वारोऽब्धि-युग- श्रुति कृताः पञ्चेषु वायवः । भूताक्षाः षड् रसाङ्गर्तु - तर्काः सप्त स्वरर्षयः ॥ २ ॥ - तुरङ्गः पर्वतश्चाष्टौ वसु सर्प मतङ्गजाः । नवसङ्ख्यागोऽङ्करन्ध्र - नन्द - निधि- नभश्चराः ॥ ३ ॥ - प्रथात्यष्टिर्धनाः प्रोक्ता, धृतयोऽष्टादश स्याद् वै - शून्यमभ्रं दशाशाः स्यादेकादश त्रिलोचनाः । द्वादशादित्यमाख्याता, विश्वेदेवा त्रयोदशः || ४ || चतुर्दश मनुश्चेन्द्रः, तिथयः पञ्चदशानां वै कलाष्टिराज षोडशः ||५|| भुवनेभ्यः प्रयोगितः । सप्ताधिदशसङ्ख्यके । प्रतिधृत्यूनविंशतिः || ६ || कृताङ्गुलिनखाः ज्ञेया, संख्या विशतिभ्यः सदा । प्रकृतिर्मूर्छनाश्चैकविंशतिः कथिताः बुधैः ॥७॥ साहित्यरत्नमञ्जूषा - २५८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy