SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ (१५) पञ्चदश-'तिथयः' इति । (१६) षोडश-'कलाः, अष्टयः, राजानः' इति । (१७) सप्तदश-'अत्यष्टयः, धनाः' इति । (१८) अष्टादश-'धृतयः' इति । (१६) एकोनविंशतिः-'अतिधृतयः' इति । (२०) विशतिः-'कृतयः, अङ्गुलयः, नखाः,' इति । (२१) एकविंशतिः-'प्रकृतयः, मूर्छनाः' इति । (२२) द्वाविंशतिः-'जातयः, प्राकृतयः' इति । (२४) चतुविशतिः-'जिनाः सिद्धाः' इति । (२५) पञ्चविंशतिः-'तत्त्वानि' इति । - (२७) सप्तविंशतिः-'ऋक्षाणि' इति । (३२) द्वात्रिंशत्-'दशना:-द्विजाः' इति । (३३) त्रयस्त्रिशत्-'सुराः' इति । (४६) एकोनपञ्चाशत्-'तानाः' इति । एवं एतेषां तुल्यार्थकानां शब्दैः पृथ्वीस्थाने भू - भूमिमहीत्यादि धीमता सङ्ख्याया अवगमः कार्य: इति । साहित्य-१७ साहित्यरत्नमञ्जूषा-२५७ ।
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy