SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ५. रात्रौ चक्रवाकानां भिन्नतटाश्रयणस्य विरहत्व-निबन्ध नम् । यथा काव्यग्रन्थेषु"इह हि कुमुदकोशे पीतमम्भः सुशीतं , कवलितमिह नालं कन्दलं चेह दृष्टम् । इति रटति निशायां पर्यटन्ती तटान्ते । सहचरपरिमुक्ता चक्रवाकी वराकी ॥१॥" एवम्६. भूधरभावे हेमरत्नगजाः निबध्यते । ७. अन्धतमिस्र मुष्टिग्राह्यत्वं निबध्यते । ८. ज्योत्स्नायाः कुम्भोपवाह्यत्वं निबध्यते । ६. क्रोधानुरागयो रक्तत्वमसदपि निबध्यते । ३- केषाञ्चिन्नयत्यम् यथा१. वसन्ते एव कोकिलऋतं नैयत्येन वर्ण्यते । २. वर्षास्वेव मयूरस्य नृत्यं ऋतं च नैयत्येन वर्ण्यते । ३. मलयगिरावेव चन्दनोत्पत्तिः नैयत्येन वर्ण्यते । ४. समुद्रेष्वेव मकराः नैयत्येन वर्ण्यते । साहित्यरत्नमञ्जूषा-२४३
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy