SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ नदीषु नीलोत्पलादीनां यथा“शस्तं पयः पपुरनेनिजुरम्बराणि, चक्षुविसंहृतविकाशि बिसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्व मिथ्याप्रवादमसृजत्वननिम्नगानाम् ॥ १ ॥ " , २. राजहंसानां जलाशयमात्रे निबन्धो, यथा साहित्यदर्पणे"अस्मिन्न ेव लतागृहे त्वमभवस्तून्मार्गदत्तेक्षणः सा हंसः कृतकौतुका चिरमभूद् गोदावरीरोधसि । प्रायान्त्याः परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया, कातर्यादरविन्दकुड्मलनिभो मुग्धः प्ररणामाञ्जलिः ॥ १ ॥ | " ३. यशोहास्ययोः शौक्लस्य निबन्धो यथा साहित्यलक्षणग्रन्थेषु - 1 "कर्पूरद्र मगर्भधूलीधवलं यत् केतकानां त्विषः श्वेतिना परिभूय चन्द्रमहसा सार्धं प्रतिस्पर्धते ॥ तत् पाकोज्वलनालिकेर सलिलच्छायावदातं यशः, प्रालेयाचलचूलिकासु भवतो गायन्ति सिद्धाङ्गनाः ॥ १॥" ४. प्रयशः पापयोः कार्ण्यस्य निबन्धो, यथा "प्रसरन्ति कीर्त्तयस्ते तव - च रिपूरणामकीर्त्तयो युगपत् । प्रतिदिशमिव मालतीमालाः ॥ १ ॥ " साहित्यरत्नमञ्जूषा - २४२ कुवलयदलसंवलिताः
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy