SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ज्ञायतेऽनयेति रीतिः। विश्वनाथोऽपि शरीराङ्गसंस्थानवत् काव्यात्मभूतरसादीनामुपकारिका रीतिरिति स्वीकरोति । उक्तञ्च पदघटना रीतिरङ्गसंस्थाविशेषवत् । उपकी रसादीनां...................।। निष्कर्षश्चायं वामनोऽलंकारवादिनः सिद्धान्तान् अधिकांशतोऽङ्गीकरोति तथापि काव्यस्यात्मा रीतिरिति मतं संस्थापयति । अनेनास्य गुणग्राहकता शिथिलता चोभयं द्योत्यते । ध्वनिसम्प्रदायः भारतीयकाव्यशास्त्रेतिहासे ध्वनि-सम्प्रदायोदयो युगान्तरकारी भासते। ध्वनिवादिन आचार्याः रसालंकाररीतिवक्रोक्त्यादीनां पूर्वन्तनीनकाव्यतत्त्वानां सामञ्जस्य ध्वनिना सहैव सम्पादयन्ति । सम्प्रदायस्यास्य प्रतिष्ठाता आनन्दवर्धनाचार्यः, पोषकोऽभिनवगुप्तः तस्मिन् प्राणसञ्चारको मम्मटाचार्यः । यद्यपि ध्वनिसम्प्रदायस्य विरोधिनोऽस्य खण्डनं कतु बहुधा विचेष्टितवन्तस्तथापि अन्तस्तत्त्वमहत्त्वात् सिद्धान्तोऽयमजेयः । वाच्यार्थाऽपेक्षया या अन्या हृदयाह्लादकारिका सा साहित्यरत्नमञ्जूषा-२३०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy