SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ अर्थात् 'रसवदलङ्कारस्तत्र भवति यत्र शृंगारादिरसा : स्पष्टरूपेण दर्शिता भवेयुः । एवं सत्यप्यस्माभिः कथयितुं शक्यते यद् भामहो रसमहत्तां स्वीकरोतीति । यतो ह्ययं महाकाव्याय समस्तरसानां विधानमनिवार्यरूपेण स्वीकरोति युक्त लोकस्वभावेन रसैश्च सकलैः पृथक् । ( काव्यालंकार १ / १२१ ) प्राचार्यदण्डी अलङ्कारवादी सन्नपि भामह इव रसेऽनुदारो न दृश्यते तथापि तस्य दृष्टिः भामहेन साम्यं भजति । काव्यादर्शस्य द्वितीये आदर्श रसविवेचनं प्राप्यते तत्र दण्डी मधुरगुणानेव रसस्वरूपेगाङ्गीकरोति । तस्य मतमस्ति यत् 'रसवद्वाक्यमेव मधुरं भवति, अतएव रस एव माधुर्यम् न पृथक्-पृथक् । यया शब्दार्थजन्याह्लादकतया सहृदयगणाः मत्ताः भवेयुः, स एव रसः । उक्तञ्च मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितः । येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ ( काव्यादर्श: १ / ५१ ) दण्डिनो मतानुसारेण प्रत्येकोऽप्यलङ्कारोऽर्थे रससेचनक्षमतां विभर्ति - "कामं सर्वोऽप्यलङ्कारो रसमर्थे निषिञ्चति" साहित्यरत्नमञ्जूषा - २२१
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy