SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ अत्र बवयोः ऐकयात् वन्द्यां वन्दनीयां वा इति अथ - " द्वय प्रतिभासः । अतः संदिग्धमिति । श्रन्यच्च - " नद्यां यान्ति पतत्रिणः " । पतन्तं अधोगच्छन्तं त्रायत इति पतत्रं पक्षः तदेषा - मस्तीति पतत्रिणः पक्षिणः नद्यो सीरति यान्ति गच्छन्ति । अत्र 'नद्यो' इति पदं नदीप्रदेशे गच्छन्ति, द्यो स्वर्गं न गच्छन्ति इत्यर्थद्वयप्रतिपादकमिति । अत्र संदिग्धदोषम् । नद्यो इति पदं सरित् पक्षे सपृभ्यन्तं स्वर्गार्थपक्षे द्वितीयान्तं भवति । अत्र द्वयात्मकविपत्ति सन्देहे 'किं ग्राह्यम् किं न ?' इति सन्देहमुत्पादयति । अतः सन्दिग्धदोषं अत्र भवतीति । श्रुतिकटुत्वम् * परुषवर्णतया व्यवहितं श्रुतिकटुत्वम् । यथाउत्खातप्रखरा सुखासुखसखी खड्गा सिता खेलगा वैशृङ्खल्यखलोकृताखिलखला खे (खा ) त्खेटकैः ख्यापिताः । खेटादुत्खनितु निखर्वमनसां मौर्यं मुखात् खक्खटं निःसंख्यान्यनिखर्व सर्व मरिणभूराख्यातु सङ्ख्यानि वः ॥ १ ॥ , क्लिष्टत्वम् यदीयोऽर्थः श्रर्थश्रेण्या निःश्रेणि इच्छति तत् क्लिष्टम् । साहित्यरत्नमञ्जूषा - १५१
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy