SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ॥ दोषनिरूपणम् ॥ काव्यस्य शब्दार्थों शरीरम् रस आत्मा, गुणाः शौर्यादयः कटक - कुण्डलादि श्राभूषणाः । यथा कामिन्याः वपुर्विशेषमलङ्करोति तथैव अलङ्काराः काव्यस्य रीतयो - वयवसंस्थानवत् दोषाः कारणत्वादिवत् भवति । अन्यच्च कथितं येन चेतः प्रविष्टेन काव्यस्य रमणीयतोद्देश्य प्रत्यायकत्वलक्षरणा सुन्दरतानाशेन सक्षता सप्रतिबन्धा स्यात् । यत् सत् तयोद्देश्यप्रतीतिविघातो भवेत् दोषः इति तात्पर्यम् । काव्यस्य शब्दार्थों शरीरं भवति, आत्मा रसः, शौर्यादयः गुणाः, तथैव कारणत्वादिवत् अपकर्षकाः दोषाः भवन्ति । संस्थानसमा रीति, आभूषणसमाऽलङ्काराः ज्ञातव्याः । रसानां अपकर्षहेतवः ये सन्ति ते दोषाः । ते च त्रिधा शब्ददोषार्थदोषरसदोषभेदात् । विस्तरेण शब्दे वाचके अर्थे वाच्ये च कृतो उन्मेषः प्रादुर्भावो येन स तं शब्दार्थोभयनिष्ठमिति । यावत् तं रमणीयता विघातकं साहित्यरत्नमञ्जूषा - १४४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy