SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सुकुमारार्थ प्रतिपादकरचनाया माधुर्यं व्यञ्जकत्वं यथा उचितं गोपनमनयोः स्तनयोः कनकाद्रिधर्मतस्करयोः । अवमानित विधुमण्डल मुखमण्डलगोपनं किमिति ॥ - करुणे यथा गृहिणीसचिवः सखा मिथः प्रियशिक्षाललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वं वद किं न मे हृतम् ॥ १ ॥ शान्ते यथा यैः शान्तरागरुचिभिः परमाणुभिस्त्वं, निर्मापित स्त्रिभुवनं कललामभूत ! तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ [ इति श्रीमानतुङ्गसूरीश्वरविरचिते श्रीभक्तामर स्तोत्रे प्रोक्तमिदम् ] माधुर्याभावो यथा कुण्ठोत्कण्ठया पूर्ण माकण्ठं कलकण्ठि ! माम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठातिमुद्धर ॥ माधुर्य प्रतिकूल - टवर्गीयवर्णाभिसम्बन्धान्न अत्र माधुर्यम् । साहित्यरत्नमञ्जूषा - १३३
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy