SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ (८) कविप्रौढोक्तिसिद्धालङ्कारव्यङ्गयालङ्कारः । तस्योदाहरणं यथादयिते ! रदनत्विषां मिषा दयितेऽमी विलसन्ति केसराः । चालकवेषधारिणो मकरन्दस्पृहयालवोऽवलयः ॥१॥ अपि श्लोकेऽस्मिन् पूर्वोत्तरार्द्धवत्तिनीभ्यामपह नुतिभ्यां न त्वं कामिनी किन्तु नलिनीति तृतीयापह नुतिः व्यज्यते इति । (8) कविनिबद्धवक्तृप्रौढोक्तिसिद्धवस्तुव्यङ्गयवस्तु । तस्योदाहरणं यथाशिखरिणी क्व नु नाम कियच्चिरं, किमभिधानमसावकरोत् तपः ॥ सुमुखि ! येन तवाधरपाटलं , दशति बिम्बफलं शुकशावकः ॥१॥ अत्र कविनिबद्धस्य कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु व्यज्यते । (१०) कविनिबद्धवक्तृप्रौढोक्तिसिद्धवस्तुव्यङ्गयालङ्कारः । तस्योदाहरणं यथा साहित्यरत्नमञ्जूषा-१२४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy