SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ दिवि वा भुवि वा ममाऽस्तु वासो, नरके वा नरकान्तक ! अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ २ ॥ अत्र देवीविषया रतिः ज्ञेया । (२) गुरुविषया रतिः, यथा - अज्ञानतिमिरान्धानां नेत्रमुन्मीलितं 1 प्रकामम् । ज्ञानाञ्जनशलाकया 1 येत तस्मै श्रीगुरवे नमः ॥ १ ॥ अत्र गुरुविषया रतिः ज्ञेया । मुनिविषया रतिः, यथा - प्रियप्राया वृत्तिविनयमधुरो वाचि नियमः, प्रकृत्या कल्याणी मतिरनवगीत: परिचयः । पुरो वा पश्चाद् वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते ॥ २ ॥ " अत्र मुनिविषया रतिः ज्ञेया । साहित्यरत्नमञ्जूषा - ११४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy