SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ अनुभावाः, आक्षेप - मोहामर्षादयः व्यभिचारी भावाः भवन्ति रौद्रे । तस्योदाहरणं यथा चंचभुजभ्रमितचण्डगदाभिघात संचूरितोरुयुगलस्य सुयोधनस्य । रुत्तंसयिष्यति कचाँस्तव देवि ! भीमः ॥ १॥ स्त्यानावनद्धघनशोणितशोणपाणि (५) वीर : १ उत्तमप्रकृतिर्वीरः, उत्साहस्थायीभावकः । महेन्द्रदेवतो हेम, वर्णोऽयं समुदाहृतः । आलम्बन-विभावस्तु, विजेतव्यादयो मताः । विजेतादि चेष्टाया, तस्योद्दीपनरूपिणः । अनुभावस्तु तत्र स्युः, सहायान्वेषरणादयः । संचारिणस्तु धृतिमतिगर्वस्मृतितर्करोमाञ्चाः । स च दान-धर्म- युद्धैर्दयया च समन्वितश्चतुर्धा स्यात् । १. सुवर्णवर्णः, महेन्द्रवैवत, भयानक-शान्तरसाभ्यां सह विरोधी । साहित्यरत्नमञ्जूषा - १०८
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy