SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ये तप्यन्ते तत्तपस्तेपि रे वा तान्पातस्ते कारि तीव्र तपो हि। कारिष्यन्ते सिद्धयोथ नियन्ते पाचि श्रेयः पच्यते पक्ष्यते वा। [इति श्रीकलिकालसर्वज्ञश्रीमदहेमचन्द्राचार्यविरचित श्रीद्वयाश्रयमहाकाव्ये प्रष्टमसर्गे श्लोक १६ तमे प्रोक्तमिदम् ।] अन्यमपिएकातपत्रं जगतः प्रभुत्वं , नवं वयः कान्तमिदं वपुश्च । अल्पस्य हेतोर्बहुहातुमिच्छन् , विचारमूढः प्रतिभासि मे त्वम् ॥ [इति श्रीकविकालिदासविरचित श्रीरघुवंशकाव्ये प्रोक्तमिदम् ।] व्यङ्गयार्थश्च क्वचिद् रसरूपः, क्वचिद् भावरूपः, क्वचिच्चालङ्कारादिरूपः । रसो नाम "विभावानुभावव्यभिचारिभि व्यक्तः" रसपरिपाकः स्थायीभावो रसः । विभावादिसमूहालम्बनात्मकावरणभङ्गावच्छिन्नचिदानन्द रूपाः रसाः शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानकबीभत्स-अद्भुत-शान्तेति नवप्रभेदाः भावाः रसभूयतासम्पादकविभावादिसम्पर्करहिताः । स च नवधा शृङ्गारादिभेदात् तथाहि साहित्यरत्नमञ्जूषा-६४
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy