SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ यद्यथ भनजलगाः स्युरथो । सजसा जगौ च भवतीयमुद्गता ॥ अस्मिन् वृत्ते प्रथमपादे सगण-जगण-सगणाः लघुवर्णश्च, तदनन्तरं द्वितीयपादे नगण-सगण-जगणाः गुरुवर्णश्च, तदनुतृतीयपादे भगण-नगण-जगणाः लघुवर्णः गुरुवर्णश्च, तदनन्तरं चतुर्थपादे सगण-जगण-सगरण-जगणाः गुरुवर्णश्च स्यात्, सा उद्गतानाम छन्दो भवति । तस्योदाहरणं यथाअथ वासवस्य वचनेन , रुचिरवदनस्त्रिलोचनम् । क्लान्तिरहितमभिराधयितुं , विधिवत् तपांसि विदधे धनञ्जयः ॥ [इति श्रीकिरातार्जुनीयकाव्ये कथितमिदम् ।] १ अथ द्वाविंशत्यक्षरवृत्तं 'भद्रक' कथ्यते तल्लक्षणमाह "भ्रौ नरनारनावथगुरुदिगविरतं हि भद्रकमिदम् ।" यस्मिन् वृत्ते भगण-रगणौ नगण रगण नगणा रगण साहित्य रत्नमञ्जूषा-७०
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy