SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ (२) 'सुन्दरी' वृत्तं कथ्यते. तल्लक्षणमाह "प्रयुजोर्यदि सौ जगौ युजोः, सभराहलगौ यदि सुन्दरी तदा ॥" यस्मिन् छन्दसि अयुग्मे प्रथम-तृतीयपादयोः सगण-सगण-जगणाः गुरुवर्णश्च युग्मे द्वितीय-चतुर्थपादयोः सगण-भगण-रगणाः लघुवर्णः गुरुवर्णश्च स्यात्, सा 'सुन्दरी' भवति । तथैव वियोगिनी, वैतालियादिः, अस्या एव नामान्तरं ज्ञेयमिति । तस्योदाहरणं यथाविहितां प्रियया मनः प्रिया मथ निश्चित्य गिरं गरीयसीम् । उपपत्तिमर्जिताशयं , __ नृपमूचे वचनं वृकोदरः ॥ [इति श्रीभारविक्रविना प्रोक्त किरातार्जुनीये।] (३) 'उद्गता' वृत्तं कथ्यते-- तल्लक्षणमाह प्रथमे सजौ यदि सलौ च । न सजगुरुकाण्यनन्तरम् ॥ साहित्यरत्नमञ्जूषा-६९
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy