SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ मत्कृतिरपि यथा - प्रोन्नमय्यात्मदेहम् । रोमव्याप्तं पुलकिततमं आङ्गीशोभा रचयति तरां भावमागन्तुकाग्रे ॥ दर्श दर्श चकितनयनै रातिथेयं शरीरम् । स्नेहं सर्वं वितरति च ते नौमिपादौ सदा हि ॥ [ सुशीलसूरे : रचनामुक्तिकायामिति । ] - (४) 'हरिणी' वृत्तं कथ्यते- तल्लक्षणमाह "रसयुगये सोनौलौगो यदा हरिणी तदा ।" यस्मिन् वृत्ते नगरण - सगरण - मगरण - रगरण - सगरणाः लघुगुरू च षड्भिः चतुभिः सप्तभिश्च विरामः स्यात् तत्र हरिणीवृत्तं ज्ञेयमिति । तस्योदाहरणं यथा हरति कुर्मांत भिन्ते मोहं करोति विवेकितां । वितरति ति सूते नीति तनोति गुरगावलिम् ॥ प्रथयति यशो धत्ते धर्मं व्यपोहति दुर्गति । जनयति नृणां किं नाभीष्टं गुणोत्तमसङ्गमः ॥ [ इति प्रोक्तमिदम् । ] श्रीसोमप्रभाचार्यविरचित - सिन्दूर प्रकरणे साहित्यरत्नमञ्जूषा - ६२
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy