SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ (३) 'मन्दाक्रान्ता' वृत्तं कथ्यते-- तल्लक्षणमाह "मन्दाक्रान्ता-म्बुधिरसनग-र्मोभनौगौय युग्मम्"। यस्यां मगण-भगण-नगणाः गुरुद्वयं ततश्च यगणद्वयं चतुर्भिः षड्भिः सप्तभिश्च विश्रान्तिः स्यात् सा मन्दाक्रान्ता वृत्तं भवति । तस्योदाहरणं यथा भो भो भव्या ! शृणुत वचनं प्रस्तुतं सर्वमेतद् , ये यात्रायां त्रिभुवन-गुरो-राहता भक्तिभाजः । तेषां शान्तिर्भवतुभवता - महदादि - प्रभावा-, दारोग्यश्री-धृतिमति-करी क्लेश-विध्वंसहेतुः ॥ १॥ [इति श्रीबृहच्छान्तिनाम नवमस्मरणे प्रोक्तमिदम् ।] मगणः | भगणः नगणः यगणः | यगणः मन्दा भो भो भ | व्या शः| त वच नं स्तुतं स 4 मेतद् क्रान्ता वृत्तम् SSS | | | ॥ | 5 | | 5 | । | । साहित्यरत्नमञ्जषा-६१
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy