SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। अयि स्वयूयैरशनिक्षतोपम समं विषेहेऽप्युपसर्गकारणम् । सुरैनरैर्वा पशुभिः सहासुरैः कृतं त्वमीषां विकृतं न मानसम् ॥४१॥ भुवं पुनानस्य तवेति निर्गल___ न्ममाऽद्य वृत्तान्तमिमं बतोदिता । तनोति संसद् दिवि गायनैः प्रभो ! पुरन्दरस्यापि पुरो महोदयम् ।।४२॥ प्रभोर्विहारे मगधेऽपि मागधैः प्रवर्ण्यमाने विविधैर्महोत्सवैः । मुखानि लोलाक्षि ! दिशामसंशयं प्रियोऽवदत्पश्य विभूषणैरितः ॥४३॥ खसिन्धुचापप्रमयोन्नतावित स्तनूं प्रिये ! पश्य महोज्ज्वलां दिशाम् । मुखान्यमुष्याः किरणैश्च तामसाद् दशापि शून्यानि विलोकयिष्यसि ॥४४॥ १ हे निर्गतन्मम त्यजन्ममत्व ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy