SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १६८ शान्तिनाथचरित्रेइतीव सौराष्ट्रिकभव्यचिन्तनैः __ स्थितः प्रभुः श्रीविमलाचलोपरि ॥३७॥ स्थितिक्रिया मासचतुष्टये प्रभो ! ___तव प्रिया शैत्यमृदुत्वशिल्पिनः । ऋतोर्जनस्येव सुरैः समं भव त्विति प्रचक्रे सफलामसौ गिरम् ॥३८॥ तवाश्रयादेव च शान्तिरप्यभूद् भियां प्रदेशे जिन ! तनवालिके । वियोक्ष्यसेऽवल्लभयेति निर्गता क्षरालिरीत्याऽत्र कदाप्यटाट्यते ॥३९॥ गुरुत्वभावात् शुचिशास्त्रसंभवात् सुरार्चितत्वादतिपुण्यभूभवात् । अदीदिपत् तीर्थकृदित्यसौ विभो लिपिर्ललाटंतपनिष्ठुराक्षरा ॥४०॥ - १ हे प्रभो! मासचतुष्टये तव स्थितिर्जनस्य प्रिया; किं० तव, शैत्यं मृदुत्वं च तस्य शिल्पिनः कारकस्य, शैत्यं कामको. धोपशमात्, मृदुत्वं मानोपशमात् , जनस्य इति गिरं वाणी सफलां चक्रे । २ अवल्लभया अनिष्टया। ३'मट गतौ', 'गत्यर्थाः प्राप्त्यर्थाः', प्राप्यते।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy