________________
१२८
शान्तिनाथचरित्रे
अथ खमादाय भयेन मन्थनात् तडागभागव्यपदेशलेशतः । पुरोपकण्ठे शरणागतं प्रभुः कदाचिदम्भोधिमिह व्यलोकयत् ॥५७॥
जडात्मकत्वादुपभोग्यताच्युतं चिरत्नरत्नाधिकमुत्थितं चिरात् ।
दधत् त्वधः स्वं विभवं स चक्रिणाऽप्युपाललम्भे कृपणक्रियाश्रिया ॥ ५८ ॥ वदान्यलोकेन कृताः प्रपात्रपां
कथं न धत्से रसभृत समीक्ष्य ताः । निलीय तस्मिन्निवसन्नपांनिधि
भवानतस्त्वां मकराकराऽस्तु धिक् ॥५९॥ इतीव मन्ये भगवद्गवीरसात्
- सितोपदेशां स सुधां सुधारयन् । विशिष्य पुष्यन् वसुधां रसागमै
र्वने तडागो ददृशेऽवनीभुजा ॥ ६० ॥ पयोनिलीनाऽमुकामुकावली