SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२८ शान्तिनाथचरित्रे अथ खमादाय भयेन मन्थनात् तडागभागव्यपदेशलेशतः । पुरोपकण्ठे शरणागतं प्रभुः कदाचिदम्भोधिमिह व्यलोकयत् ॥५७॥ जडात्मकत्वादुपभोग्यताच्युतं चिरत्नरत्नाधिकमुत्थितं चिरात् । दधत् त्वधः स्वं विभवं स चक्रिणाऽप्युपाललम्भे कृपणक्रियाश्रिया ॥ ५८ ॥ वदान्यलोकेन कृताः प्रपात्रपां कथं न धत्से रसभृत समीक्ष्य ताः । निलीय तस्मिन्निवसन्नपांनिधि भवानतस्त्वां मकराकराऽस्तु धिक् ॥५९॥ इतीव मन्ये भगवद्गवीरसात् - सितोपदेशां स सुधां सुधारयन् । विशिष्य पुष्यन् वसुधां रसागमै र्वने तडागो ददृशेऽवनीभुजा ॥ ६० ॥ पयोनिलीनाऽमुकामुकावली
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy