SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । १२७ शमी रणाद् न ह्यभवत् समीरणात् । स किङ्कितोऽपि किरातजातवद् भियेऽध्वगानां सपलाशवासनः ॥५३॥ रजो दधानामपि मल्लिवल्लिकां प्रसूनगन्धोत्करपश्यतोहरः । जहौ न दूरे मधुपोऽन्धसाऽऽदरादहोऽलिमत्ते समये नॅ चेतना ॥५४॥ स्फुटार्त्तवाङ्का घृतकामधीर्गजं प्रभिन्नगण्डं तदचण्डगर्जितम् । असेवतामुं मधुगन्धवारिणि sc मदेनोच्चकरे करेणुका ॥ ५५॥ द्विधा बलं प्राप्य च सौरभस्थितेरनूनसून स्पृगसेव्यताङ्गिभिः । सरिद्वरात्यक्तनिषद्वराम्भसि प्रणीतलीलाप्लवनो वनानिलः ॥५६॥ १ समीरणात् = वायोः । २ किङ्किरातः = कोरण्टकः पलाशवासनायुक्तः भियेऽभूत् । पलाशं=पत्रं राक्षसश्च । ३ अन्धसा= भोजनेन श्रादरात् । ४ न विवेकः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy