SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ मजुला अथ प्रथमं श्रीप्रथमजिनेश्वरस्तुति: कथ्यते । ककक: ककक इति । श्रीआदीश: = श्रीआदिनाथ ऋषभजिन इत्यर्थः नः = अस्माकं श्रिये = लक्ष्म्यै अस्तु = भवतु → असल् भावे - [३३०] इति कविकल्पद्रुमः वोपदेवप्ररूपितः, इति कियाकारकयोजना । अत्र ‘अस्तु' इति क्रियापदम्, क: कर्ता ? 'श्रीआदीश:', कस्यै ? ‘श्रियै' केषाम् ? 'न:', सर्वाण्यपराणि श्रीआदीशस्य विशेषणानि । कीदृश: स श्रीआदीश: ? कककः कम् = दुःखम् → कं सुखं तोयं पयो दुःखम् [२०] इत्येकाक्षरनाममाला विश्वशम्भुरचिता, कः = जलद: → कः स्याद्रुते महे बुने मारुते शमने वने सितवणे मयूरे च हठे चाटुनि वारिदे * [२५] इत्येकाक्षरशब्दमालाडमात्यमाधवप्रणीता, कः = समीर: → को यमाग्निदिवाकरे द्योतात्मब्रह्मवातेषु - [६/७] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातप्रणीता, कमेव क इति ककः = दु:खजलदः तत्र कः = समीर: इवेति कककः = दु:खजलदसमीर: दूरीकृतदुःख इत्याशय:, रागरहितत्वाद् रागानुरक्तस्यातीवदुःखत्वाद्, तदुक्तम् → रागाणुरत्तस्स अईवदुक्खम् + [६] इत्युपदेशसप्ततिकायाम् (नव्यायाम्) । पुन: कीदृश: ? कककः - कः = आत्मा → को ब्रह्मण्यात्मनि - [१५] इत्यनेकार्थसङ्ग्रहः श्रीहेमचन्द्राचार्यरचितः, कः = चामीकरम् काञ्चनमित्यर्थः → निगदित: ककार: चामीकरेऽपि - [१७] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातकृता, कः = वह्निः → कः सूर्यमित्रवाय्वग्नि- [९] [क:] श्रीऋषभजिनस्तुति: १७
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy