________________
षदर्थे ← [२] इत्येकाक्षरीनानार्थकाण्डः श्रीधरसेनाचार्यकृतः, कुः = शब्द: कुः शब्देऽपि प्रकीर्तितः ← [८] इत्येकाक्षरकोषः पुरुषोत्तमदेवग्रथितः, कु = अल्पा: कवः = शब्दाः यस्य स कुकुः = अल्पशब्द: प्रायेण मौनीत्यर्थः, व्यर्थवचनावक्तृत्वात्, तम् ।
पुनः कीदृशम् ? कुकुम्कुः कैतवम् कुशब्दस्तूपसर्गे स्यादुर्व्या = → विसहितेऽपि च चक्रे च कैतवे [ २८/२९] इत्येकाक्षरशब्दमालाऽमात्यमाधवगुम्फिता, कुः निवारणम् कुः पापीयसि मयां च निवारण - कुशब्दयोः ← [१०] इत्येकाक्षरीयप्रथमकाण्डः परमानन्दनन्दनविरचितः स्यात् कोः कुर्यस्माद् स कुकुः = कैतवनिवारकः सद्धर्मोपदेशकत्वात्, तस्मात्तन्निवारणात्, तम् । पुनः कीदृशम् ? कुम् कुम् = अनुकूलः →कुं प्रश्नेऽपि रुषोक्तौ च प्राध्वं नम्रानुकूलयोः ← [३] इत्येकाक्षरीनाममाला महेश्वरभणिता, सर्वेषामनुकूल इत्यर्थः, तम्, अव्ययमिदम् ।
इति कुकारेणार्हत्स्तुतिः ।। १२ ।।
[कु: ] अर्हत्स्तुतिः
P
८१
,