SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ इरुगपदण्डाधिनाथविहितः, णः = आस्यम् णो गन्धेभास्यहर्षेसु ← [33] इति नत्वादि-एकाक्षरीनाममालाऽज्ञातकृता, णवद् णो यस्य स णण: = कमलदललपनः तद्वदतीवर्जुपरमसौम्यमुखवानित्यर्थः । अणू: P णू: = जटा → णू: कालिन्दी सटा (जटा ) ← [ ५५ ] इत्येकाक्षरनाममाला सौभरिग्रथिता, न विद्यते शूर्यस्य स अणूः = जटारहितः केशलुञ्चनकृत्त्वात् न च शतक्रतुविज्ञप्तश्री ऋषभदेवस्य जटावत्त्वेन सदोषत्वमिति वाच्यम् तथात्वस्य कादाचित्कत्वात् न चानुलुञ्चनं वालवर्धनेनास्तु जटासहितत्वेनैव पुनस्तादवस्थ्यमेवेति वाच्यम् अर्हतोऽतिशयविशेषेणैव तदनभिवर्धनाद् तदुक्तम् → केशरोमनखश्मश्रु तवावस्थितमित्ययम् - [ ४-७ ] इति वीतरागस्तोत्रे, अथवा णू: = जरा → णू : कालिन्दी सटा (जटा ) जरा ← [ ५५ ] इत्येकाक्षरनाममाला सौभरिगुम्फिता, न विद्यते शूर्यस्य स अणू: = जरारहितः सदैव युवत्वात् 1 णणश्चासावणूश्चेति णणा-ऽणू : = कमलदललपन - जटारहितः, तम् । पुनः कीदृशम् ? णुणा-ऽणौणम् । णुणः णुः = करेणुः णुः करेणुः ← [ ५५ ] इति पूर्वोक्तसौभरिवचनाद्, णम् = गमनम् →णं संशोध्यजले ज्ञाने गमने परिकीर्त्यते ← [६२] इत्येकाक्षरशब्दमालाऽमात्यमाधवभणिता, णुरिव णं यस्य स गुणः करेणुगमन : शुभविहायोगतित्वात् । = अणौण: • णौ: = माया → णौर्माया ← [ ५६ ] इत्येकाक्षरनाममाला सौभरि प्रोक्ता, णः = रतिः रतिर्दक्षपदाग्रगः निर्वाणस्त्रिगुणाकारस्त्रिरेखो ण: समीरितः ← [३३] इति पूर्वोक्तैकाक्षरीमातृकाको शोक्तेः, णौश्च णश्चेति णौणौ, न विद्यते णौणौ यस्य स अणौण: = मायारतिरहितः निर्दम्भत्वाद नासक्तत्वात्, गुणश्चासावणौणश्चेति णुणा - ऽणौणः = करेणुगमन-मायारतिरहितः, इति णकारेणार्हत्स्तुतिः ।। ११ ।। ★ ★ ★ तम् । [ण: ] अर्हत्स्तुतिः ७५
SR No.023185
Book TitleJinendra Stotram
Original Sutra AuthorN/A
AuthorRajsundarvijay
PublisherShrutgyan Sanskar Pith
Publication Year2011
Total Pages318
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy